bhairav kavach Secrets

Wiki Article





जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥





ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥



स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे click here ॥ २३॥

Report this wiki page